Divyesh Joshi

પુરાણ જ્ઞાન : નીલ સરસ્વતી સ્તોત્ર

નીલ સરસ્વતી સ્તોત્ર


નીલ સરસ્વતી સ્તોત્ર


                श्री गणेशाय नमः
 ॐ घोररूपे महारावे सर्वशत्रु भयङ्करी ।
       भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ।।१।।

 ॐ सुरासुरार्चिते देवि सिद्ध गन्धर्व सेविते ।
          जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥२॥

 ॐ जटाजूट समायुक्ते लोलजिह्वान्तकारिणी ।
           द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ।।३।।

 ॐ सौम्यक्रोधधरे रुपे चण्डरूपे नमोऽस्तु ते ।
        सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥४॥

ॐ जडानां जडतां हन्ति भक्तानां भक्तवत्सला ।
          मूढतां हर मे देवि त्राहि मां शरणागतम् ||||

ॐ हूं हूंकारमये देवि बलिहोमप्रिये नमः ।
         उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ||||

ॐ बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे ।
          मूढत्वं च हरेर्देवि त्राहि मां शरणागतम् ||||

इन्द्रादिविलसन्देववन्दिते करुणामयी।
       तारे तारधिनाथास्थे त्राहि मां शरणागतम् ॥ ८॥

                   ||अथ फलश्रुतिः ॥

ॐ अष्टम्यां च चतुर्दश्यां नवम्यां च पठेन्नरः ।
            षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा ॥१॥

ॐ मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
         विध्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥२॥

ॐ इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयान्वितः ।
         तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ||||

पीडायां यापि सङ्ग्रामे जाड्ये दाने तथा भये ।
           य इदं पठति स्तोत्रं शुभं तस्य न संशयः .।।4।।
          इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ।
        ॥इति श्री नील सरस्वती स्तोत्रं सम्पूर्णम् ॥


Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...