નીલ સરસ્વતી સ્તોત્ર
|
श्री गणेशाय नमः
ॐ घोररूपे महारावे सर्वशत्रु भयङ्करी ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ।।१।।
ॐ सुरासुरार्चिते देवि सिद्ध गन्धर्व सेविते ।
जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥२॥
ॐ जटाजूट समायुक्ते लोलजिह्वान्तकारिणी ।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ।।३।।
ॐ सौम्यक्रोधधरे रुपे चण्डरूपे नमोऽस्तु ते ।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥४॥
ॐ जडानां जडतां हन्ति भक्तानां
भक्तवत्सला ।
मूढतां हर मे देवि त्राहि मां शरणागतम् ||५||
ॐ हूं हूंकारमये देवि
बलिहोमप्रिये नमः ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ||६||
ॐ बुद्धिं देहि यशो देहि
कवित्वं देहि देवि मे ।
मूढत्वं च हरेर्देवि त्राहि मां शरणागतम् ||७||
ॐ इन्द्रादिविलसन्देववन्दिते करुणामयी।
तारे तारधिनाथास्थे त्राहि मां शरणागतम् ॥ ८॥
||अथ फलश्रुतिः ॥
ॐ अष्टम्यां च चतुर्दश्यां
नवम्यां च पठेन्नरः ।
षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा
॥१॥
ॐ मोक्षार्थी लभते मोक्षं
धनार्थी लभते धनम् ।
विध्यार्थी
लभते विद्यां तर्कव्याकरणादिकाम् ॥२॥
ॐ इदं स्तोत्रं पठेद्यस्तु सततं
श्रद्धयान्वितः ।
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ||३||
ॐ पीडायां यापि सङ्ग्रामे जाड्ये दाने तथा भये ।
य इदं पठति स्तोत्रं शुभं तस्य न संशयः .।।4।।
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत्
।
॥इति श्री नील सरस्वती स्तोत्रं सम्पूर्णम् ॥