॥ श्रीसिद्धिविनायकस्तोत्रम् ॥
जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् ।स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥
प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः ।यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥
विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् ।त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥
त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव ।देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४॥
कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव ।विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५॥
गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम ।त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६॥
त्वमेव माता च पिता देवस्त्वं च ममाव्ययः ।अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥ ७॥
लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः ।हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥ ८॥
नागाननो भक्तपालो वरदस्त्वं दयां कुरु ।सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९॥
विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् ।दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १०॥
नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपम् ।नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११॥
नमनं शम्भुतनयं नमनं करुणालयम् ।नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२॥
नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः ।नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥
नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच ।भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४॥
अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव ।दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५॥
बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः ।पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६॥
दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः ।शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७॥
इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः ।गणेशकृपया ज्ञानसिध्धिं स लभते धनम् ॥ १८॥
पठेद्यः सिद्धिदं स्तोत्रं देवं सम्पूज्य भक्तिमान् ।कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९॥
पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकम् ।षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचःगणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २०॥
इति श्री सिद्धिविनायक स्तोत्रम् ।
x